Srimad Valmiki Ramayanam

Balakanda Chapter 28

Viswamitra Celestial weapons to Rama- 2!

With Sanskrit text in Telugu , Kannada and Devanagari,

बालकांड
अष्टाविंशस्सर्गः

प्रतिगृह्य ततोsस्त्राणी प्रहॄष्ट वदन श्शुचिः ।
गच्छन्नेव च काकुस्थो विश्वामित्र मथब्रवीत् ॥

Having cleansed himself and received the weapons from Sage Viswamitra , SriRama with a pleased countenance spoke to him as follows.

गृहीतास्त्रोsस्मि भगवान् दुराधर्षः सुरास्सुरैः ।
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव ।

Oh Bhagavan ! I received the weapons which canot be countered by Suras and Asuras alike. Oh Best of Sages ! I am interested in knowing about the means of withdrawing them too !

एवं ब्रुवति काकुत् स्थे विश्वामित्रो महामुनिः ।
संहारं व्याजहाराथ धृतिमान् सुव्रतश्शुचिः ॥

When thus requested by Rama , that member of Kakutstha line , the sage too cleansed himself and taught those mantras for withdrawl.

सत्यवंतं सत्यकीर्तिं धृष्टं रभसमेव च ।
प्रतिहारतरं नाम पराज्ञ्मुखमवाज्ञ्मुखम् ॥
लक्षाक्ष विषमौ चैव दृढनाभसुनाभकौ ।
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥
पद्मनाभ महाबाहौ दुंदुनाभसुनाभकौ ।
ज्योतिषं कृशनं चैव नैराश्यविमलावुभौ ॥
योगंधरहरिद्रौ च दैत्यप्रशमनौ तथा ।
शुचिबाहुर्महाबाहुः निष्कुलिर्विरुचिस्तथा ।
सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥
पितृसौमनसं चैव विधूतमकरावुभौ ।
करवीरकरं चैव धनधान्यौ च राघव ॥
कामरूपं कामरुचिं मोहमावरणं तथा ।
जृंभकं सर्वनाभं च संतानवरुणौ तथा ॥

' Satyavantam , Satyakirthi , Rabhasamu, Vangmukham known as Pratiharatam and Parangmukham, Apratiharatam , Lakshaksham , Vishamam, Dhrudhanaabham , Sunabham , Dasaksham, SataVaktram, DasaSirsham , Satodaram, Padmanaabham, Mahabaahu, Dumdunaabham, Sunabham , Jyotisham, Krusanam , as well as the two Nairasyam and Vimalam ,Yogandharam, Haridram , Daityam, Prasamanam , Suchibahu , Mahabahu . Nishkuli , simlarly Viruchi, Sarchimali , Dhrutimali , Vruttiman, similarly Ruchiram , PitruSaumanasam , Vidhutam, Makaram, KaraVirakaram, Dhanam , Dhanyam Kamarupam, Kamaruchi, Mohamu, Avaranamu, similarly Jhrumbhakam, Sarvanabham, Santanam,and Varunam ; Oh Rama these are the Mantras for withdrawl.

भृशाश्वतनयान् राम भास्करान् कामरूपिणः ।
प्रतीच्छमम भद्रं ते पात्रभूतोsसि राघव ॥

'Oh Raghava ! The weapons of the sons of Bhrusasva who can attain any form have already been instructed to you . You are capable of receiving these weapons also . May you be safe!'

बाढ मित्येव काकुत् स्थः प्रहृष्टे नांतरात्मना ।
जग्राह मंत्रग्रामं तेsप्युपतस्थुश्च राघवम् ॥
दिवभास्वर देहाश्च मूर्तिमंतः सुखप्रदाः ।
केचिदंगारासदृशाः केचिद्दूमोपमोस्तदा ॥
चंद्रार्क सदृशाः केचित् प्रह्वांजलिपुटास्तथा ॥
रामं प्रांजलयो भूत्वाs ब्रुवन् मधुर भाषिणः ।
इमे स्म नरशार्दूल शाधि किं करवाम ते ॥

Then that scion of Kakutsthas was pleased and saying ," So be it" received those weapons. The reigning gods of those weapons too joined SriRama. They were of luminous celestial form. They were pleasing nature. Some were of equivalent of 'Angara'. Some were of the nature of smoke. Some were of the nature of moon. All of them having paid obeisance to SriRama asked him , 'O Tiger among men ! Please tell us what are we to do ?'

मानसाः कार्य कालेषु सहाय्यं मे करिष्यथ ।
गम्यतामिति तानाह यथेष्टं रघुनंदन ॥
अथते राममांत्र्य कृत्वाचापि प्रदक्षिणम्।
एवमस्त्विति काकुत् स्थम् उक्त्वा जग्मुर्यथागतम् ।

The scion of Raghus then told them,' You may help me even as I remember you. For now you may go to your appointed places.'. They then saying 'So be it', they went back to their places after going around SriRama as a mark of respect.

ततस्तु रामः काकुत् स्थः शासनाद्ब्रह्मवादिनः ।
लक्ष्मणाय च तान् सर्वान् वरास्त्रान् रघुनंदनः ।
संहारान् स च संहृष्टः श्रीमांतस्मैन्यवेदयत् ॥

Then that scion of Kakustha taught all those weapons to Lakshmana too as per the directions of the venerable sage Viswamitra. He also taught the the mantras for withdrawl too.

स च तान् राघवो ज्ञात्वा विशामित्रं महामुनिम् ।
गच्छन्नेवाथ मधुरं श्लक्षं वचनमब्रवीत् ॥

Having learnt all those and travelling further with sage Viswamitra , SriRama addressed him with the following sweet words.

किन्वेतन्मेघसंकाशं पर्वतस्यविदूरतः ।
वृक्षषंडमितो भाति परं कौतूहलं हि मे ॥
दर्शनीयं मृगाकीर्णं मनोरममतीव च ।
नाना प्रकारैः भाति परं कौतूहलं हि मे ।
निस्सृताः स्म मुनिश्रेष्ट कांताराद्रो महर्षणात् ।
अनयात्ववगच्छामि देशस्य सुखवत्तया ।
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ॥

' Oh best of Sages! Around these mountains there are tree groves similar to clouds. This grove is beautiful with variety of animals. There are wide variety of birds making pleasant noises. The whiole area gives a pleasant feeling. It is as though we moved out of fearful forest too a pleasant one.I am very curious to know. O Bhagavan ! Whose is this hermitage ? You may tell me every thing'.

संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ।
तव यज्हस्य विघ्नाय दुरात्मानो महामुने ।
भगवन् तस्य को देशः सा यत्र तव याज्ञिकी ॥

'Oh Great Sage ! which is that place where the sinful , the killers of Brahmans and the ones who obstruct your sacrificial rites come from ?

रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः ।
एतत्सर्वं मुनिश्रेष्ठ श्रोतुमिछ्छाम्यहं प्रभो ॥

O Prabho! which is that place where I have to kill the Rakshasas and protect the sacrificial rites. I am desirous of knowing all that'.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
बालकांडे अष्टाविंशस्सर्गः ॥
समाप्तं ॥

|| Thus ends the Sarga twenty eight of Balakanda in Valmiki Ramayana ||

||om tat sat ||